Declension table of ?dadhvajāna

Deva

NeuterSingularDualPlural
Nominativedadhvajānam dadhvajāne dadhvajānāni
Vocativedadhvajāna dadhvajāne dadhvajānāni
Accusativedadhvajānam dadhvajāne dadhvajānāni
Instrumentaldadhvajānena dadhvajānābhyām dadhvajānaiḥ
Dativedadhvajānāya dadhvajānābhyām dadhvajānebhyaḥ
Ablativedadhvajānāt dadhvajānābhyām dadhvajānebhyaḥ
Genitivedadhvajānasya dadhvajānayoḥ dadhvajānānām
Locativedadhvajāne dadhvajānayoḥ dadhvajāneṣu

Compound dadhvajāna -

Adverb -dadhvajānam -dadhvajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria