Declension table of ?dhvajamāna

Deva

MasculineSingularDualPlural
Nominativedhvajamānaḥ dhvajamānau dhvajamānāḥ
Vocativedhvajamāna dhvajamānau dhvajamānāḥ
Accusativedhvajamānam dhvajamānau dhvajamānān
Instrumentaldhvajamānena dhvajamānābhyām dhvajamānaiḥ dhvajamānebhiḥ
Dativedhvajamānāya dhvajamānābhyām dhvajamānebhyaḥ
Ablativedhvajamānāt dhvajamānābhyām dhvajamānebhyaḥ
Genitivedhvajamānasya dhvajamānayoḥ dhvajamānānām
Locativedhvajamāne dhvajamānayoḥ dhvajamāneṣu

Compound dhvajamāna -

Adverb -dhvajamānam -dhvajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria