Declension table of ?dhvajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvajiṣyamāṇā dhvajiṣyamāṇe dhvajiṣyamāṇāḥ
Vocativedhvajiṣyamāṇe dhvajiṣyamāṇe dhvajiṣyamāṇāḥ
Accusativedhvajiṣyamāṇām dhvajiṣyamāṇe dhvajiṣyamāṇāḥ
Instrumentaldhvajiṣyamāṇayā dhvajiṣyamāṇābhyām dhvajiṣyamāṇābhiḥ
Dativedhvajiṣyamāṇāyai dhvajiṣyamāṇābhyām dhvajiṣyamāṇābhyaḥ
Ablativedhvajiṣyamāṇāyāḥ dhvajiṣyamāṇābhyām dhvajiṣyamāṇābhyaḥ
Genitivedhvajiṣyamāṇāyāḥ dhvajiṣyamāṇayoḥ dhvajiṣyamāṇānām
Locativedhvajiṣyamāṇāyām dhvajiṣyamāṇayoḥ dhvajiṣyamāṇāsu

Adverb -dhvajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria