Declension table of ?dhvajitavya

Deva

MasculineSingularDualPlural
Nominativedhvajitavyaḥ dhvajitavyau dhvajitavyāḥ
Vocativedhvajitavya dhvajitavyau dhvajitavyāḥ
Accusativedhvajitavyam dhvajitavyau dhvajitavyān
Instrumentaldhvajitavyena dhvajitavyābhyām dhvajitavyaiḥ dhvajitavyebhiḥ
Dativedhvajitavyāya dhvajitavyābhyām dhvajitavyebhyaḥ
Ablativedhvajitavyāt dhvajitavyābhyām dhvajitavyebhyaḥ
Genitivedhvajitavyasya dhvajitavyayoḥ dhvajitavyānām
Locativedhvajitavye dhvajitavyayoḥ dhvajitavyeṣu

Compound dhvajitavya -

Adverb -dhvajitavyam -dhvajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria