Declension table of ?dhvajamāna

Deva

NeuterSingularDualPlural
Nominativedhvajamānam dhvajamāne dhvajamānāni
Vocativedhvajamāna dhvajamāne dhvajamānāni
Accusativedhvajamānam dhvajamāne dhvajamānāni
Instrumentaldhvajamānena dhvajamānābhyām dhvajamānaiḥ
Dativedhvajamānāya dhvajamānābhyām dhvajamānebhyaḥ
Ablativedhvajamānāt dhvajamānābhyām dhvajamānebhyaḥ
Genitivedhvajamānasya dhvajamānayoḥ dhvajamānānām
Locativedhvajamāne dhvajamānayoḥ dhvajamāneṣu

Compound dhvajamāna -

Adverb -dhvajamānam -dhvajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria