Declension table of ?dhvajantī

Deva

FeminineSingularDualPlural
Nominativedhvajantī dhvajantyau dhvajantyaḥ
Vocativedhvajanti dhvajantyau dhvajantyaḥ
Accusativedhvajantīm dhvajantyau dhvajantīḥ
Instrumentaldhvajantyā dhvajantībhyām dhvajantībhiḥ
Dativedhvajantyai dhvajantībhyām dhvajantībhyaḥ
Ablativedhvajantyāḥ dhvajantībhyām dhvajantībhyaḥ
Genitivedhvajantyāḥ dhvajantyoḥ dhvajantīnām
Locativedhvajantyām dhvajantyoḥ dhvajantīṣu

Compound dhvajanti - dhvajantī -

Adverb -dhvajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria