Declension table of ?dhvāgya

Deva

MasculineSingularDualPlural
Nominativedhvāgyaḥ dhvāgyau dhvāgyāḥ
Vocativedhvāgya dhvāgyau dhvāgyāḥ
Accusativedhvāgyam dhvāgyau dhvāgyān
Instrumentaldhvāgyena dhvāgyābhyām dhvāgyaiḥ dhvāgyebhiḥ
Dativedhvāgyāya dhvāgyābhyām dhvāgyebhyaḥ
Ablativedhvāgyāt dhvāgyābhyām dhvāgyebhyaḥ
Genitivedhvāgyasya dhvāgyayoḥ dhvāgyānām
Locativedhvāgye dhvāgyayoḥ dhvāgyeṣu

Compound dhvāgya -

Adverb -dhvāgyam -dhvāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria