Declension table of ?dhvajat

Deva

MasculineSingularDualPlural
Nominativedhvajan dhvajantau dhvajantaḥ
Vocativedhvajan dhvajantau dhvajantaḥ
Accusativedhvajantam dhvajantau dhvajataḥ
Instrumentaldhvajatā dhvajadbhyām dhvajadbhiḥ
Dativedhvajate dhvajadbhyām dhvajadbhyaḥ
Ablativedhvajataḥ dhvajadbhyām dhvajadbhyaḥ
Genitivedhvajataḥ dhvajatoḥ dhvajatām
Locativedhvajati dhvajatoḥ dhvajatsu

Compound dhvajat -

Adverb -dhvajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria