Declension table of ?dhvajat

Deva

NeuterSingularDualPlural
Nominativedhvajat dhvajantī dhvajatī dhvajanti
Vocativedhvajat dhvajantī dhvajatī dhvajanti
Accusativedhvajat dhvajantī dhvajatī dhvajanti
Instrumentaldhvajatā dhvajadbhyām dhvajadbhiḥ
Dativedhvajate dhvajadbhyām dhvajadbhyaḥ
Ablativedhvajataḥ dhvajadbhyām dhvajadbhyaḥ
Genitivedhvajataḥ dhvajatoḥ dhvajatām
Locativedhvajati dhvajatoḥ dhvajatsu

Adverb -dhvajatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria