Conjugation tables of ?bharv
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bharvāmi
bharvāvaḥ
bharvāmaḥ
Second
bharvasi
bharvathaḥ
bharvatha
Third
bharvati
bharvataḥ
bharvanti
Middle
Singular
Dual
Plural
First
bharve
bharvāvahe
bharvāmahe
Second
bharvase
bharvethe
bharvadhve
Third
bharvate
bharvete
bharvante
Passive
Singular
Dual
Plural
First
bharvye
bharvyāvahe
bharvyāmahe
Second
bharvyase
bharvyethe
bharvyadhve
Third
bharvyate
bharvyete
bharvyante
Imperfect
Active
Singular
Dual
Plural
First
abharvam
abharvāva
abharvāma
Second
abharvaḥ
abharvatam
abharvata
Third
abharvat
abharvatām
abharvan
Middle
Singular
Dual
Plural
First
abharve
abharvāvahi
abharvāmahi
Second
abharvathāḥ
abharvethām
abharvadhvam
Third
abharvata
abharvetām
abharvanta
Passive
Singular
Dual
Plural
First
abharvye
abharvyāvahi
abharvyāmahi
Second
abharvyathāḥ
abharvyethām
abharvyadhvam
Third
abharvyata
abharvyetām
abharvyanta
Optative
Active
Singular
Dual
Plural
First
bharveyam
bharveva
bharvema
Second
bharveḥ
bharvetam
bharveta
Third
bharvet
bharvetām
bharveyuḥ
Middle
Singular
Dual
Plural
First
bharveya
bharvevahi
bharvemahi
Second
bharvethāḥ
bharveyāthām
bharvedhvam
Third
bharveta
bharveyātām
bharveran
Passive
Singular
Dual
Plural
First
bharvyeya
bharvyevahi
bharvyemahi
Second
bharvyethāḥ
bharvyeyāthām
bharvyedhvam
Third
bharvyeta
bharvyeyātām
bharvyeran
Imperative
Active
Singular
Dual
Plural
First
bharvāṇi
bharvāva
bharvāma
Second
bharva
bharvatam
bharvata
Third
bharvatu
bharvatām
bharvantu
Middle
Singular
Dual
Plural
First
bharvai
bharvāvahai
bharvāmahai
Second
bharvasva
bharvethām
bharvadhvam
Third
bharvatām
bharvetām
bharvantām
Passive
Singular
Dual
Plural
First
bharvyai
bharvyāvahai
bharvyāmahai
Second
bharvyasva
bharvyethām
bharvyadhvam
Third
bharvyatām
bharvyetām
bharvyantām
Future
Active
Singular
Dual
Plural
First
bharviṣyāmi
bharviṣyāvaḥ
bharviṣyāmaḥ
Second
bharviṣyasi
bharviṣyathaḥ
bharviṣyatha
Third
bharviṣyati
bharviṣyataḥ
bharviṣyanti
Middle
Singular
Dual
Plural
First
bharviṣye
bharviṣyāvahe
bharviṣyāmahe
Second
bharviṣyase
bharviṣyethe
bharviṣyadhve
Third
bharviṣyate
bharviṣyete
bharviṣyante
Future2
Active
Singular
Dual
Plural
First
bharvitāsmi
bharvitāsvaḥ
bharvitāsmaḥ
Second
bharvitāsi
bharvitāsthaḥ
bharvitāstha
Third
bharvitā
bharvitārau
bharvitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babharva
babharviva
babharvima
Second
babharvitha
babharvathuḥ
babharva
Third
babharva
babharvatuḥ
babharvuḥ
Middle
Singular
Dual
Plural
First
babharve
babharvivahe
babharvimahe
Second
babharviṣe
babharvāthe
babharvidhve
Third
babharve
babharvāte
babharvire
Benedictive
Active
Singular
Dual
Plural
First
bharvyāsam
bharvyāsva
bharvyāsma
Second
bharvyāḥ
bharvyāstam
bharvyāsta
Third
bharvyāt
bharvyāstām
bharvyāsuḥ
Participles
Past Passive Participle
bharvita
m.
n.
bharvitā
f.
Past Active Participle
bharvitavat
m.
n.
bharvitavatī
f.
Present Active Participle
bharvat
m.
n.
bharvantī
f.
Present Middle Participle
bharvamāṇa
m.
n.
bharvamāṇā
f.
Present Passive Participle
bharvyamāṇa
m.
n.
bharvyamāṇā
f.
Future Active Participle
bharviṣyat
m.
n.
bharviṣyantī
f.
Future Middle Participle
bharviṣyamāṇa
m.
n.
bharviṣyamāṇā
f.
Future Passive Participle
bharvitavya
m.
n.
bharvitavyā
f.
Future Passive Participle
bharvya
m.
n.
bharvyā
f.
Future Passive Participle
bharvaṇīya
m.
n.
bharvaṇīyā
f.
Perfect Active Participle
babharvvas
m.
n.
babharvuṣī
f.
Perfect Middle Participle
babharvāṇa
m.
n.
babharvāṇā
f.
Indeclinable forms
Infinitive
bharvitum
Absolutive
bharvitvā
Absolutive
-bharvya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025