Conjugation tables of śak

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśakyāmi śakyāvaḥ śakyāmaḥ
Secondśakyasi śakyathaḥ śakyatha
Thirdśakyati śakyataḥ śakyanti


PassiveSingularDualPlural
Firstśakye śakyāvahe śakyāmahe
Secondśakyase śakyethe śakyadhve
Thirdśakyate śakyete śakyante


Imperfect

ActiveSingularDualPlural
Firstaśakyam aśakyāva aśakyāma
Secondaśakyaḥ aśakyatam aśakyata
Thirdaśakyat aśakyatām aśakyan


PassiveSingularDualPlural
Firstaśakye aśakyāvahi aśakyāmahi
Secondaśakyathāḥ aśakyethām aśakyadhvam
Thirdaśakyata aśakyetām aśakyanta


Optative

ActiveSingularDualPlural
Firstśakyeyam śakyeva śakyema
Secondśakyeḥ śakyetam śakyeta
Thirdśakyet śakyetām śakyeyuḥ


PassiveSingularDualPlural
Firstśakyeya śakyevahi śakyemahi
Secondśakyethāḥ śakyeyāthām śakyedhvam
Thirdśakyeta śakyeyātām śakyeran


Imperative

ActiveSingularDualPlural
Firstśakyāni śakyāva śakyāma
Secondśakya śakyatam śakyata
Thirdśakyatu śakyatām śakyantu


PassiveSingularDualPlural
Firstśakyai śakyāvahai śakyāmahai
Secondśakyasva śakyethām śakyadhvam
Thirdśakyatām śakyetām śakyantām


Future

ActiveSingularDualPlural
Firstśakṣyāmi śakṣyāvaḥ śakṣyāmaḥ
Secondśakṣyasi śakṣyathaḥ śakṣyatha
Thirdśakṣyati śakṣyataḥ śakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśaktāsmi śaktāsvaḥ śaktāsmaḥ
Secondśaktāsi śaktāsthaḥ śaktāstha
Thirdśaktā śaktārau śaktāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāka śaśaka śekiva śekima
Secondśekitha śaśaktha śekathuḥ śeka
Thirdśaśāka śekatuḥ śekuḥ


Aorist

ActiveSingularDualPlural
Firstaśakam aśakāva aśakāma
Secondaśakaḥ aśakatam aśakata
Thirdaśakat aśakatām aśakan


Benedictive

ActiveSingularDualPlural
Firstśakyāsam śakyāsva śakyāsma
Secondśakyāḥ śakyāstam śakyāsta
Thirdśakyāt śakyāstām śakyāsuḥ

Participles

Past Passive Participle
śakita m. n. śakitā f.

Past Passive Participle
śakta m. n. śaktā f.

Past Active Participle
śaktavat m. n. śaktavatī f.

Past Active Participle
śakitavat m. n. śakitavatī f.

Present Active Participle
śakyat m. n. śakyantī f.

Present Passive Participle
śakyamāna m. n. śakyamānā f.

Future Active Participle
śakṣyat m. n. śakṣyantī f.

Future Passive Participle
śaktavya m. n. śaktavyā f.

Future Passive Participle
śakya m. n. śakyā f.

Future Passive Participle
śakanīya m. n. śakanīyā f.

Perfect Active Participle
śekivas m. n. śekuṣī f.

Indeclinable forms

Infinitive
śaktum

Absolutive
śaktvā

Absolutive
śakitvā

Absolutive
-śakya

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstśikṣāmi śikṣāvaḥ śikṣāmaḥ
Secondśikṣasi śikṣathaḥ śikṣatha
Thirdśikṣati śikṣataḥ śikṣanti


MiddleSingularDualPlural
Firstśikṣe śikṣāvahe śikṣāmahe
Secondśikṣase śikṣethe śikṣadhve
Thirdśikṣate śikṣete śikṣante


PassiveSingularDualPlural
Firstśikṣye śikṣyāvahe śikṣyāmahe
Secondśikṣyase śikṣyethe śikṣyadhve
Thirdśikṣyate śikṣyete śikṣyante


Imperfect

ActiveSingularDualPlural
Firstaśikṣam aśikṣāva aśikṣāma
Secondaśikṣaḥ aśikṣatam aśikṣata
Thirdaśikṣat aśikṣatām aśikṣan


MiddleSingularDualPlural
Firstaśikṣe aśikṣāvahi aśikṣāmahi
Secondaśikṣathāḥ aśikṣethām aśikṣadhvam
Thirdaśikṣata aśikṣetām aśikṣanta


PassiveSingularDualPlural
Firstaśikṣye aśikṣyāvahi aśikṣyāmahi
Secondaśikṣyathāḥ aśikṣyethām aśikṣyadhvam
Thirdaśikṣyata aśikṣyetām aśikṣyanta


Optative

ActiveSingularDualPlural
Firstśikṣeyam śikṣeva śikṣema
Secondśikṣeḥ śikṣetam śikṣeta
Thirdśikṣet śikṣetām śikṣeyuḥ


MiddleSingularDualPlural
Firstśikṣeya śikṣevahi śikṣemahi
Secondśikṣethāḥ śikṣeyāthām śikṣedhvam
Thirdśikṣeta śikṣeyātām śikṣeran


PassiveSingularDualPlural
Firstśikṣyeya śikṣyevahi śikṣyemahi
Secondśikṣyethāḥ śikṣyeyāthām śikṣyedhvam
Thirdśikṣyeta śikṣyeyātām śikṣyeran


Imperative

ActiveSingularDualPlural
Firstśikṣāṇi śikṣāva śikṣāma
Secondśikṣa śikṣatam śikṣata
Thirdśikṣatu śikṣatām śikṣantu


MiddleSingularDualPlural
Firstśikṣai śikṣāvahai śikṣāmahai
Secondśikṣasva śikṣethām śikṣadhvam
Thirdśikṣatām śikṣetām śikṣantām


PassiveSingularDualPlural
Firstśikṣyai śikṣyāvahai śikṣyāmahai
Secondśikṣyasva śikṣyethām śikṣyadhvam
Thirdśikṣyatām śikṣyetām śikṣyantām


Future

ActiveSingularDualPlural
Firstśikṣyāmi śikṣyāvaḥ śikṣyāmaḥ
Secondśikṣyasi śikṣyathaḥ śikṣyatha
Thirdśikṣyati śikṣyataḥ śikṣyanti


MiddleSingularDualPlural
Firstśikṣye śikṣyāvahe śikṣyāmahe
Secondśikṣyase śikṣyethe śikṣyadhve
Thirdśikṣyate śikṣyete śikṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśikṣitāsmi śikṣitāsvaḥ śikṣitāsmaḥ
Secondśikṣitāsi śikṣitāsthaḥ śikṣitāstha
Thirdśikṣitā śikṣitārau śikṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśikṣa śiśikṣiva śiśikṣima
Secondśiśikṣitha śiśikṣathuḥ śiśikṣa
Thirdśiśikṣa śiśikṣatuḥ śiśikṣuḥ


MiddleSingularDualPlural
Firstśiśikṣe śiśikṣivahe śiśikṣimahe
Secondśiśikṣiṣe śiśikṣāthe śiśikṣidhve
Thirdśiśikṣe śiśikṣāte śiśikṣire

Participles

Past Passive Participle
śikṣita m. n. śikṣitā f.

Past Active Participle
śikṣitavat m. n. śikṣitavatī f.

Present Active Participle
śikṣat m. n. śikṣantī f.

Present Middle Participle
śikṣāṇa m. n. śikṣāṇā f.

Present Passive Participle
śikṣyamāṇa m. n. śikṣyamāṇā f.

Future Active Participle
śikṣyat m. n. śikṣyantī f.

Future Passive Participle
śikṣaṇīya m. n. śikṣaṇīyā f.

Future Passive Participle
śikṣya m. n. śikṣyā f.

Future Passive Participle
śikṣitavya m. n. śikṣitavyā f.

Perfect Active Participle
śiśikṣvas m. n. śiśikṣuṣī f.

Perfect Middle Participle
śiśikṣāṇa m. n. śiśikṣāṇā f.

Indeclinable forms

Infinitive
śikṣitum

Absolutive
śikṣitvā

Absolutive
-śikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria