Declension table of ?śikṣantī

Deva

FeminineSingularDualPlural
Nominativeśikṣantī śikṣantyau śikṣantyaḥ
Vocativeśikṣanti śikṣantyau śikṣantyaḥ
Accusativeśikṣantīm śikṣantyau śikṣantīḥ
Instrumentalśikṣantyā śikṣantībhyām śikṣantībhiḥ
Dativeśikṣantyai śikṣantībhyām śikṣantībhyaḥ
Ablativeśikṣantyāḥ śikṣantībhyām śikṣantībhyaḥ
Genitiveśikṣantyāḥ śikṣantyoḥ śikṣantīnām
Locativeśikṣantyām śikṣantyoḥ śikṣantīṣu

Compound śikṣanti - śikṣantī -

Adverb -śikṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria