Declension table of ?śikṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣantī | śikṣantyau | śikṣantyaḥ |
Vocative | śikṣanti | śikṣantyau | śikṣantyaḥ |
Accusative | śikṣantīm | śikṣantyau | śikṣantīḥ |
Instrumental | śikṣantyā | śikṣantībhyām | śikṣantībhiḥ |
Dative | śikṣantyai | śikṣantībhyām | śikṣantībhyaḥ |
Ablative | śikṣantyāḥ | śikṣantībhyām | śikṣantībhyaḥ |
Genitive | śikṣantyāḥ | śikṣantyoḥ | śikṣantīnām |
Locative | śikṣantyām | śikṣantyoḥ | śikṣantīṣu |