Declension table of ?śikṣat

Deva

NeuterSingularDualPlural
Nominativeśikṣat śikṣantī śikṣatī śikṣanti
Vocativeśikṣat śikṣantī śikṣatī śikṣanti
Accusativeśikṣat śikṣantī śikṣatī śikṣanti
Instrumentalśikṣatā śikṣadbhyām śikṣadbhiḥ
Dativeśikṣate śikṣadbhyām śikṣadbhyaḥ
Ablativeśikṣataḥ śikṣadbhyām śikṣadbhyaḥ
Genitiveśikṣataḥ śikṣatoḥ śikṣatām
Locativeśikṣati śikṣatoḥ śikṣatsu

Adverb -śikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria