Declension table of ?śakitavat

Deva

MasculineSingularDualPlural
Nominativeśakitavān śakitavantau śakitavantaḥ
Vocativeśakitavan śakitavantau śakitavantaḥ
Accusativeśakitavantam śakitavantau śakitavataḥ
Instrumentalśakitavatā śakitavadbhyām śakitavadbhiḥ
Dativeśakitavate śakitavadbhyām śakitavadbhyaḥ
Ablativeśakitavataḥ śakitavadbhyām śakitavadbhyaḥ
Genitiveśakitavataḥ śakitavatoḥ śakitavatām
Locativeśakitavati śakitavatoḥ śakitavatsu

Compound śakitavat -

Adverb -śakitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria