Declension table of ?śikṣāṇā

Deva

FeminineSingularDualPlural
Nominativeśikṣāṇā śikṣāṇe śikṣāṇāḥ
Vocativeśikṣāṇe śikṣāṇe śikṣāṇāḥ
Accusativeśikṣāṇām śikṣāṇe śikṣāṇāḥ
Instrumentalśikṣāṇayā śikṣāṇābhyām śikṣāṇābhiḥ
Dativeśikṣāṇāyai śikṣāṇābhyām śikṣāṇābhyaḥ
Ablativeśikṣāṇāyāḥ śikṣāṇābhyām śikṣāṇābhyaḥ
Genitiveśikṣāṇāyāḥ śikṣāṇayoḥ śikṣāṇānām
Locativeśikṣāṇāyām śikṣāṇayoḥ śikṣāṇāsu

Adverb -śikṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria