Declension table of ?śakyat

Deva

MasculineSingularDualPlural
Nominativeśakyan śakyantau śakyantaḥ
Vocativeśakyan śakyantau śakyantaḥ
Accusativeśakyantam śakyantau śakyataḥ
Instrumentalśakyatā śakyadbhyām śakyadbhiḥ
Dativeśakyate śakyadbhyām śakyadbhyaḥ
Ablativeśakyataḥ śakyadbhyām śakyadbhyaḥ
Genitiveśakyataḥ śakyatoḥ śakyatām
Locativeśakyati śakyatoḥ śakyatsu

Compound śakyat -

Adverb -śakyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria