Declension table of ?śikṣitavya

Deva

NeuterSingularDualPlural
Nominativeśikṣitavyam śikṣitavye śikṣitavyāni
Vocativeśikṣitavya śikṣitavye śikṣitavyāni
Accusativeśikṣitavyam śikṣitavye śikṣitavyāni
Instrumentalśikṣitavyena śikṣitavyābhyām śikṣitavyaiḥ
Dativeśikṣitavyāya śikṣitavyābhyām śikṣitavyebhyaḥ
Ablativeśikṣitavyāt śikṣitavyābhyām śikṣitavyebhyaḥ
Genitiveśikṣitavyasya śikṣitavyayoḥ śikṣitavyānām
Locativeśikṣitavye śikṣitavyayoḥ śikṣitavyeṣu

Compound śikṣitavya -

Adverb -śikṣitavyam -śikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria