Declension table of ?śikṣyat

Deva

MasculineSingularDualPlural
Nominativeśikṣyan śikṣyantau śikṣyantaḥ
Vocativeśikṣyan śikṣyantau śikṣyantaḥ
Accusativeśikṣyantam śikṣyantau śikṣyataḥ
Instrumentalśikṣyatā śikṣyadbhyām śikṣyadbhiḥ
Dativeśikṣyate śikṣyadbhyām śikṣyadbhyaḥ
Ablativeśikṣyataḥ śikṣyadbhyām śikṣyadbhyaḥ
Genitiveśikṣyataḥ śikṣyatoḥ śikṣyatām
Locativeśikṣyati śikṣyatoḥ śikṣyatsu

Compound śikṣyat -

Adverb -śikṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria