Declension table of ?śaktā

Deva

FeminineSingularDualPlural
Nominativeśaktā śakte śaktāḥ
Vocativeśakte śakte śaktāḥ
Accusativeśaktām śakte śaktāḥ
Instrumentalśaktayā śaktābhyām śaktābhiḥ
Dativeśaktāyai śaktābhyām śaktābhyaḥ
Ablativeśaktāyāḥ śaktābhyām śaktābhyaḥ
Genitiveśaktāyāḥ śaktayoḥ śaktānām
Locativeśaktāyām śaktayoḥ śaktāsu

Adverb -śaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria