Declension table of ?śikṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣyantī | śikṣyantyau | śikṣyantyaḥ |
Vocative | śikṣyanti | śikṣyantyau | śikṣyantyaḥ |
Accusative | śikṣyantīm | śikṣyantyau | śikṣyantīḥ |
Instrumental | śikṣyantyā | śikṣyantībhyām | śikṣyantībhiḥ |
Dative | śikṣyantyai | śikṣyantībhyām | śikṣyantībhyaḥ |
Ablative | śikṣyantyāḥ | śikṣyantībhyām | śikṣyantībhyaḥ |
Genitive | śikṣyantyāḥ | śikṣyantyoḥ | śikṣyantīnām |
Locative | śikṣyantyām | śikṣyantyoḥ | śikṣyantīṣu |