Declension table of ?śikṣyantī

Deva

FeminineSingularDualPlural
Nominativeśikṣyantī śikṣyantyau śikṣyantyaḥ
Vocativeśikṣyanti śikṣyantyau śikṣyantyaḥ
Accusativeśikṣyantīm śikṣyantyau śikṣyantīḥ
Instrumentalśikṣyantyā śikṣyantībhyām śikṣyantībhiḥ
Dativeśikṣyantyai śikṣyantībhyām śikṣyantībhyaḥ
Ablativeśikṣyantyāḥ śikṣyantībhyām śikṣyantībhyaḥ
Genitiveśikṣyantyāḥ śikṣyantyoḥ śikṣyantīnām
Locativeśikṣyantyām śikṣyantyoḥ śikṣyantīṣu

Compound śikṣyanti - śikṣyantī -

Adverb -śikṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria