Declension table of ?śakṣyat

Deva

NeuterSingularDualPlural
Nominativeśakṣyat śakṣyantī śakṣyatī śakṣyanti
Vocativeśakṣyat śakṣyantī śakṣyatī śakṣyanti
Accusativeśakṣyat śakṣyantī śakṣyatī śakṣyanti
Instrumentalśakṣyatā śakṣyadbhyām śakṣyadbhiḥ
Dativeśakṣyate śakṣyadbhyām śakṣyadbhyaḥ
Ablativeśakṣyataḥ śakṣyadbhyām śakṣyadbhyaḥ
Genitiveśakṣyataḥ śakṣyatoḥ śakṣyatām
Locativeśakṣyati śakṣyatoḥ śakṣyatsu

Adverb -śakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria