Declension table of ?śekuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śekuṣī | śekuṣyau | śekuṣyaḥ |
Vocative | śekuṣi | śekuṣyau | śekuṣyaḥ |
Accusative | śekuṣīm | śekuṣyau | śekuṣīḥ |
Instrumental | śekuṣyā | śekuṣībhyām | śekuṣībhiḥ |
Dative | śekuṣyai | śekuṣībhyām | śekuṣībhyaḥ |
Ablative | śekuṣyāḥ | śekuṣībhyām | śekuṣībhyaḥ |
Genitive | śekuṣyāḥ | śekuṣyoḥ | śekuṣīṇām |
Locative | śekuṣyām | śekuṣyoḥ | śekuṣīṣu |