Declension table of ?śekuṣī

Deva

FeminineSingularDualPlural
Nominativeśekuṣī śekuṣyau śekuṣyaḥ
Vocativeśekuṣi śekuṣyau śekuṣyaḥ
Accusativeśekuṣīm śekuṣyau śekuṣīḥ
Instrumentalśekuṣyā śekuṣībhyām śekuṣībhiḥ
Dativeśekuṣyai śekuṣībhyām śekuṣībhyaḥ
Ablativeśekuṣyāḥ śekuṣībhyām śekuṣībhyaḥ
Genitiveśekuṣyāḥ śekuṣyoḥ śekuṣīṇām
Locativeśekuṣyām śekuṣyoḥ śekuṣīṣu

Compound śekuṣi - śekuṣī -

Adverb -śekuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria