Declension table of ?śikṣyat

Deva

NeuterSingularDualPlural
Nominativeśikṣyat śikṣyantī śikṣyatī śikṣyanti
Vocativeśikṣyat śikṣyantī śikṣyatī śikṣyanti
Accusativeśikṣyat śikṣyantī śikṣyatī śikṣyanti
Instrumentalśikṣyatā śikṣyadbhyām śikṣyadbhiḥ
Dativeśikṣyate śikṣyadbhyām śikṣyadbhyaḥ
Ablativeśikṣyataḥ śikṣyadbhyām śikṣyadbhyaḥ
Genitiveśikṣyataḥ śikṣyatoḥ śikṣyatām
Locativeśikṣyati śikṣyatoḥ śikṣyatsu

Adverb -śikṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria