Declension table of ?śikṣya

Deva

NeuterSingularDualPlural
Nominativeśikṣyam śikṣye śikṣyāṇi
Vocativeśikṣya śikṣye śikṣyāṇi
Accusativeśikṣyam śikṣye śikṣyāṇi
Instrumentalśikṣyeṇa śikṣyābhyām śikṣyaiḥ
Dativeśikṣyāya śikṣyābhyām śikṣyebhyaḥ
Ablativeśikṣyāt śikṣyābhyām śikṣyebhyaḥ
Genitiveśikṣyasya śikṣyayoḥ śikṣyāṇām
Locativeśikṣye śikṣyayoḥ śikṣyeṣu

Compound śikṣya -

Adverb -śikṣyam -śikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria