तिङन्तावली शक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशक्यति शक्यतः शक्यन्ति
मध्यमशक्यसि शक्यथः शक्यथ
उत्तमशक्यामि शक्यावः शक्यामः


कर्मणिएकद्विबहु
प्रथमशक्यते शक्येते शक्यन्ते
मध्यमशक्यसे शक्येथे शक्यध्वे
उत्तमशक्ये शक्यावहे शक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशक्यत् अशक्यताम् अशक्यन्
मध्यमअशक्यः अशक्यतम् अशक्यत
उत्तमअशक्यम् अशक्याव अशक्याम


कर्मणिएकद्विबहु
प्रथमअशक्यत अशक्येताम् अशक्यन्त
मध्यमअशक्यथाः अशक्येथाम् अशक्यध्वम्
उत्तमअशक्ये अशक्यावहि अशक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशक्येत् शक्येताम् शक्येयुः
मध्यमशक्येः शक्येतम् शक्येत
उत्तमशक्येयम् शक्येव शक्येम


कर्मणिएकद्विबहु
प्रथमशक्येत शक्येयाताम् शक्येरन्
मध्यमशक्येथाः शक्येयाथाम् शक्येध्वम्
उत्तमशक्येय शक्येवहि शक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशक्यतु शक्यताम् शक्यन्तु
मध्यमशक्य शक्यतम् शक्यत
उत्तमशक्यानि शक्याव शक्याम


कर्मणिएकद्विबहु
प्रथमशक्यताम् शक्येताम् शक्यन्ताम्
मध्यमशक्यस्व शक्येथाम् शक्यध्वम्
उत्तमशक्यै शक्यावहै शक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशक्ष्यति शक्ष्यतः शक्ष्यन्ति
मध्यमशक्ष्यसि शक्ष्यथः शक्ष्यथ
उत्तमशक्ष्यामि शक्ष्यावः शक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशक्ता शक्तारौ शक्तारः
मध्यमशक्तासि शक्तास्थः शक्तास्थ
उत्तमशक्तास्मि शक्तास्वः शक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाक शेकतुः शेकुः
मध्यमशेकिथ शशक्थ शेकथुः शेक
उत्तमशशाक शशक शेकिव शेकिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशकत् अशकताम् अशकन्
मध्यमअशकः अशकतम् अशकत
उत्तमअशकम् अशकाव अशकाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशक्यात् शक्यास्ताम् शक्यासुः
मध्यमशक्याः शक्यास्तम् शक्यास्त
उत्तमशक्यासम् शक्यास्व शक्यास्म

कृदन्त

क्त
शकित m. n. शकिता f.

क्त
शक्त m. n. शक्ता f.

क्तवतु
शक्तवत् m. n. शक्तवती f.

क्तवतु
शकितवत् m. n. शकितवती f.

शतृ
शक्यत् m. n. शक्यन्ती f.

शानच् कर्मणि
शक्यमान m. n. शक्यमाना f.

लुडादेश पर
शक्ष्यत् m. n. शक्ष्यन्ती f.

तव्य
शक्तव्य m. n. शक्तव्या f.

यत्
शक्य m. n. शक्या f.

अनीयर्
शकनीय m. n. शकनीया f.

लिडादेश पर
शेकिवस् m. n. शेकुषी f.

अव्यय

तुमुन्
शक्तुम्

क्त्वा
शक्त्वा

क्त्वा
शकित्वा

ल्यप्
॰शक्य

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षति शिक्षतः शिक्षन्ति
मध्यमशिक्षसि शिक्षथः शिक्षथ
उत्तमशिक्षामि शिक्षावः शिक्षामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्षते शिक्षेते शिक्षन्ते
मध्यमशिक्षसे शिक्षेथे शिक्षध्वे
उत्तमशिक्षे शिक्षावहे शिक्षामहे


कर्मणिएकद्विबहु
प्रथमशिक्ष्यते शिक्ष्येते शिक्ष्यन्ते
मध्यमशिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे
उत्तमशिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिक्षत् अशिक्षताम् अशिक्षन्
मध्यमअशिक्षः अशिक्षतम् अशिक्षत
उत्तमअशिक्षम् अशिक्षाव अशिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअशिक्षत अशिक्षेताम् अशिक्षन्त
मध्यमअशिक्षथाः अशिक्षेथाम् अशिक्षध्वम्
उत्तमअशिक्षे अशिक्षावहि अशिक्षामहि


कर्मणिएकद्विबहु
प्रथमअशिक्ष्यत अशिक्ष्येताम् अशिक्ष्यन्त
मध्यमअशिक्ष्यथाः अशिक्ष्येथाम् अशिक्ष्यध्वम्
उत्तमअशिक्ष्ये अशिक्ष्यावहि अशिक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिक्षेत् शिक्षेताम् शिक्षेयुः
मध्यमशिक्षेः शिक्षेतम् शिक्षेत
उत्तमशिक्षेयम् शिक्षेव शिक्षेम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षेत शिक्षेयाताम् शिक्षेरन्
मध्यमशिक्षेथाः शिक्षेयाथाम् शिक्षेध्वम्
उत्तमशिक्षेय शिक्षेवहि शिक्षेमहि


कर्मणिएकद्विबहु
प्रथमशिक्ष्येत शिक्ष्येयाताम् शिक्ष्येरन्
मध्यमशिक्ष्येथाः शिक्ष्येयाथाम् शिक्ष्येध्वम्
उत्तमशिक्ष्येय शिक्ष्येवहि शिक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षतु शिक्षताम् शिक्षन्तु
मध्यमशिक्ष शिक्षतम् शिक्षत
उत्तमशिक्षाणि शिक्षाव शिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमशिक्षताम् शिक्षेताम् शिक्षन्ताम्
मध्यमशिक्षस्व शिक्षेथाम् शिक्षध्वम्
उत्तमशिक्षै शिक्षावहै शिक्षामहै


कर्मणिएकद्विबहु
प्रथमशिक्ष्यताम् शिक्ष्येताम् शिक्ष्यन्ताम्
मध्यमशिक्ष्यस्व शिक्ष्येथाम् शिक्ष्यध्वम्
उत्तमशिक्ष्यै शिक्ष्यावहै शिक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिक्ष्यति शिक्ष्यतः शिक्ष्यन्ति
मध्यमशिक्ष्यसि शिक्ष्यथः शिक्ष्यथ
उत्तमशिक्ष्यामि शिक्ष्यावः शिक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिक्ष्यते शिक्ष्येते शिक्ष्यन्ते
मध्यमशिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे
उत्तमशिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिक्षिता शिक्षितारौ शिक्षितारः
मध्यमशिक्षितासि शिक्षितास्थः शिक्षितास्थ
उत्तमशिक्षितास्मि शिक्षितास्वः शिक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशिक्ष शिशिक्षतुः शिशिक्षुः
मध्यमशिशिक्षिथ शिशिक्षथुः शिशिक्ष
उत्तमशिशिक्ष शिशिक्षिव शिशिक्षिम


आत्मनेपदेएकद्विबहु
प्रथमशिशिक्षे शिशिक्षाते शिशिक्षिरे
मध्यमशिशिक्षिषे शिशिक्षाथे शिशिक्षिध्वे
उत्तमशिशिक्षे शिशिक्षिवहे शिशिक्षिमहे

कृदन्त

क्त
शिक्षित m. n. शिक्षिता f.

क्तवतु
शिक्षितवत् m. n. शिक्षितवती f.

शतृ
शिक्षत् m. n. शिक्षन्ती f.

शानच्
शिक्षाण m. n. शिक्षाणा f.

शानच् कर्मणि
शिक्ष्यमाण m. n. शिक्ष्यमाणा f.

लुडादेश पर
शिक्ष्यत् m. n. शिक्ष्यन्ती f.

अनीयर्
शिक्षणीय m. n. शिक्षणीया f.

यत्
शिक्ष्य m. n. शिक्ष्या f.

तव्य
शिक्षितव्य m. n. शिक्षितव्या f.

लिडादेश पर
शिशिक्ष्वस् m. n. शिशिक्षुषी f.

लिडादेश आत्म
शिशिक्षाण m. n. शिशिक्षाणा f.

अव्यय

तुमुन्
शिक्षितुम्

क्त्वा
शिक्षित्वा

ल्यप्
॰शिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria