Conjugation tables of ?vrūs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvrūsayāmi vrūsayāvaḥ vrūsayāmaḥ
Secondvrūsayasi vrūsayathaḥ vrūsayatha
Thirdvrūsayati vrūsayataḥ vrūsayanti


MiddleSingularDualPlural
Firstvrūsaye vrūsayāvahe vrūsayāmahe
Secondvrūsayase vrūsayethe vrūsayadhve
Thirdvrūsayate vrūsayete vrūsayante


PassiveSingularDualPlural
Firstvrūsye vrūsyāvahe vrūsyāmahe
Secondvrūsyase vrūsyethe vrūsyadhve
Thirdvrūsyate vrūsyete vrūsyante


Imperfect

ActiveSingularDualPlural
Firstavrūsayam avrūsayāva avrūsayāma
Secondavrūsayaḥ avrūsayatam avrūsayata
Thirdavrūsayat avrūsayatām avrūsayan


MiddleSingularDualPlural
Firstavrūsaye avrūsayāvahi avrūsayāmahi
Secondavrūsayathāḥ avrūsayethām avrūsayadhvam
Thirdavrūsayata avrūsayetām avrūsayanta


PassiveSingularDualPlural
Firstavrūsye avrūsyāvahi avrūsyāmahi
Secondavrūsyathāḥ avrūsyethām avrūsyadhvam
Thirdavrūsyata avrūsyetām avrūsyanta


Optative

ActiveSingularDualPlural
Firstvrūsayeyam vrūsayeva vrūsayema
Secondvrūsayeḥ vrūsayetam vrūsayeta
Thirdvrūsayet vrūsayetām vrūsayeyuḥ


MiddleSingularDualPlural
Firstvrūsayeya vrūsayevahi vrūsayemahi
Secondvrūsayethāḥ vrūsayeyāthām vrūsayedhvam
Thirdvrūsayeta vrūsayeyātām vrūsayeran


PassiveSingularDualPlural
Firstvrūsyeya vrūsyevahi vrūsyemahi
Secondvrūsyethāḥ vrūsyeyāthām vrūsyedhvam
Thirdvrūsyeta vrūsyeyātām vrūsyeran


Imperative

ActiveSingularDualPlural
Firstvrūsayāni vrūsayāva vrūsayāma
Secondvrūsaya vrūsayatam vrūsayata
Thirdvrūsayatu vrūsayatām vrūsayantu


MiddleSingularDualPlural
Firstvrūsayai vrūsayāvahai vrūsayāmahai
Secondvrūsayasva vrūsayethām vrūsayadhvam
Thirdvrūsayatām vrūsayetām vrūsayantām


PassiveSingularDualPlural
Firstvrūsyai vrūsyāvahai vrūsyāmahai
Secondvrūsyasva vrūsyethām vrūsyadhvam
Thirdvrūsyatām vrūsyetām vrūsyantām


Future

ActiveSingularDualPlural
Firstvrūsayiṣyāmi vrūsayiṣyāvaḥ vrūsayiṣyāmaḥ
Secondvrūsayiṣyasi vrūsayiṣyathaḥ vrūsayiṣyatha
Thirdvrūsayiṣyati vrūsayiṣyataḥ vrūsayiṣyanti


MiddleSingularDualPlural
Firstvrūsayiṣye vrūsayiṣyāvahe vrūsayiṣyāmahe
Secondvrūsayiṣyase vrūsayiṣyethe vrūsayiṣyadhve
Thirdvrūsayiṣyate vrūsayiṣyete vrūsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvrūsayitāsmi vrūsayitāsvaḥ vrūsayitāsmaḥ
Secondvrūsayitāsi vrūsayitāsthaḥ vrūsayitāstha
Thirdvrūsayitā vrūsayitārau vrūsayitāraḥ

Participles

Past Passive Participle
vrūsita m. n. vrūsitā f.

Past Active Participle
vrūsitavat m. n. vrūsitavatī f.

Present Active Participle
vrūsayat m. n. vrūsayantī f.

Present Middle Participle
vrūsayamāna m. n. vrūsayamānā f.

Present Passive Participle
vrūsyamāna m. n. vrūsyamānā f.

Future Active Participle
vrūsayiṣyat m. n. vrūsayiṣyantī f.

Future Middle Participle
vrūsayiṣyamāṇa m. n. vrūsayiṣyamāṇā f.

Future Passive Participle
vrūsayitavya m. n. vrūsayitavyā f.

Future Passive Participle
vrūṣya m. n. vrūṣyā f.

Future Passive Participle
vrūsanīya m. n. vrūsanīyā f.

Indeclinable forms

Infinitive
vrūsayitum

Absolutive
vrūsayitvā

Absolutive
-vrūṣya

Periphrastic Perfect
vrūsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria