Declension table of ?vrūsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevrūsayiṣyamāṇā vrūsayiṣyamāṇe vrūsayiṣyamāṇāḥ
Vocativevrūsayiṣyamāṇe vrūsayiṣyamāṇe vrūsayiṣyamāṇāḥ
Accusativevrūsayiṣyamāṇām vrūsayiṣyamāṇe vrūsayiṣyamāṇāḥ
Instrumentalvrūsayiṣyamāṇayā vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇābhiḥ
Dativevrūsayiṣyamāṇāyai vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇābhyaḥ
Ablativevrūsayiṣyamāṇāyāḥ vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇābhyaḥ
Genitivevrūsayiṣyamāṇāyāḥ vrūsayiṣyamāṇayoḥ vrūsayiṣyamāṇānām
Locativevrūsayiṣyamāṇāyām vrūsayiṣyamāṇayoḥ vrūsayiṣyamāṇāsu

Adverb -vrūsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria