तिङन्तावली ?व्रूस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसयति व्रूसयतः व्रूसयन्ति
मध्यमव्रूसयसि व्रूसयथः व्रूसयथ
उत्तमव्रूसयामि व्रूसयावः व्रूसयामः


आत्मनेपदेएकद्विबहु
प्रथमव्रूसयते व्रूसयेते व्रूसयन्ते
मध्यमव्रूसयसे व्रूसयेथे व्रूसयध्वे
उत्तमव्रूसये व्रूसयावहे व्रूसयामहे


कर्मणिएकद्विबहु
प्रथमव्रूस्यते व्रूस्येते व्रूस्यन्ते
मध्यमव्रूस्यसे व्रूस्येथे व्रूस्यध्वे
उत्तमव्रूस्ये व्रूस्यावहे व्रूस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रूसयत् अव्रूसयताम् अव्रूसयन्
मध्यमअव्रूसयः अव्रूसयतम् अव्रूसयत
उत्तमअव्रूसयम् अव्रूसयाव अव्रूसयाम


आत्मनेपदेएकद्विबहु
प्रथमअव्रूसयत अव्रूसयेताम् अव्रूसयन्त
मध्यमअव्रूसयथाः अव्रूसयेथाम् अव्रूसयध्वम्
उत्तमअव्रूसये अव्रूसयावहि अव्रूसयामहि


कर्मणिएकद्विबहु
प्रथमअव्रूस्यत अव्रूस्येताम् अव्रूस्यन्त
मध्यमअव्रूस्यथाः अव्रूस्येथाम् अव्रूस्यध्वम्
उत्तमअव्रूस्ये अव्रूस्यावहि अव्रूस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रूसयेत् व्रूसयेताम् व्रूसयेयुः
मध्यमव्रूसयेः व्रूसयेतम् व्रूसयेत
उत्तमव्रूसयेयम् व्रूसयेव व्रूसयेम


आत्मनेपदेएकद्विबहु
प्रथमव्रूसयेत व्रूसयेयाताम् व्रूसयेरन्
मध्यमव्रूसयेथाः व्रूसयेयाथाम् व्रूसयेध्वम्
उत्तमव्रूसयेय व्रूसयेवहि व्रूसयेमहि


कर्मणिएकद्विबहु
प्रथमव्रूस्येत व्रूस्येयाताम् व्रूस्येरन्
मध्यमव्रूस्येथाः व्रूस्येयाथाम् व्रूस्येध्वम्
उत्तमव्रूस्येय व्रूस्येवहि व्रूस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसयतु व्रूसयताम् व्रूसयन्तु
मध्यमव्रूसय व्रूसयतम् व्रूसयत
उत्तमव्रूसयानि व्रूसयाव व्रूसयाम


आत्मनेपदेएकद्विबहु
प्रथमव्रूसयताम् व्रूसयेताम् व्रूसयन्ताम्
मध्यमव्रूसयस्व व्रूसयेथाम् व्रूसयध्वम्
उत्तमव्रूसयै व्रूसयावहै व्रूसयामहै


कर्मणिएकद्विबहु
प्रथमव्रूस्यताम् व्रूस्येताम् व्रूस्यन्ताम्
मध्यमव्रूस्यस्व व्रूस्येथाम् व्रूस्यध्वम्
उत्तमव्रूस्यै व्रूस्यावहै व्रूस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसयिष्यति व्रूसयिष्यतः व्रूसयिष्यन्ति
मध्यमव्रूसयिष्यसि व्रूसयिष्यथः व्रूसयिष्यथ
उत्तमव्रूसयिष्यामि व्रूसयिष्यावः व्रूसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रूसयिष्यते व्रूसयिष्येते व्रूसयिष्यन्ते
मध्यमव्रूसयिष्यसे व्रूसयिष्येथे व्रूसयिष्यध्वे
उत्तमव्रूसयिष्ये व्रूसयिष्यावहे व्रूसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रूसयिता व्रूसयितारौ व्रूसयितारः
मध्यमव्रूसयितासि व्रूसयितास्थः व्रूसयितास्थ
उत्तमव्रूसयितास्मि व्रूसयितास्वः व्रूसयितास्मः

कृदन्त

क्त
व्रूसित m. n. व्रूसिता f.

क्तवतु
व्रूसितवत् m. n. व्रूसितवती f.

शतृ
व्रूसयत् m. n. व्रूसयन्ती f.

शानच्
व्रूसयमान m. n. व्रूसयमाना f.

शानच् कर्मणि
व्रूस्यमान m. n. व्रूस्यमाना f.

लुडादेश पर
व्रूसयिष्यत् m. n. व्रूसयिष्यन्ती f.

लुडादेश आत्म
व्रूसयिष्यमाण m. n. व्रूसयिष्यमाणा f.

तव्य
व्रूसयितव्य m. n. व्रूसयितव्या f.

यत्
व्रूष्य m. n. व्रूष्या f.

अनीयर्
व्रूसनीय m. n. व्रूसनीया f.

अव्यय

तुमुन्
व्रूसयितुम्

क्त्वा
व्रूसयित्वा

ल्यप्
॰व्रूष्य

लिट्
व्रूसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria