Declension table of ?vrūsita

Deva

NeuterSingularDualPlural
Nominativevrūsitam vrūsite vrūsitāni
Vocativevrūsita vrūsite vrūsitāni
Accusativevrūsitam vrūsite vrūsitāni
Instrumentalvrūsitena vrūsitābhyām vrūsitaiḥ
Dativevrūsitāya vrūsitābhyām vrūsitebhyaḥ
Ablativevrūsitāt vrūsitābhyām vrūsitebhyaḥ
Genitivevrūsitasya vrūsitayoḥ vrūsitānām
Locativevrūsite vrūsitayoḥ vrūsiteṣu

Compound vrūsita -

Adverb -vrūsitam -vrūsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria