Declension table of ?vrūsayamāna

Deva

MasculineSingularDualPlural
Nominativevrūsayamānaḥ vrūsayamānau vrūsayamānāḥ
Vocativevrūsayamāna vrūsayamānau vrūsayamānāḥ
Accusativevrūsayamānam vrūsayamānau vrūsayamānān
Instrumentalvrūsayamānena vrūsayamānābhyām vrūsayamānaiḥ vrūsayamānebhiḥ
Dativevrūsayamānāya vrūsayamānābhyām vrūsayamānebhyaḥ
Ablativevrūsayamānāt vrūsayamānābhyām vrūsayamānebhyaḥ
Genitivevrūsayamānasya vrūsayamānayoḥ vrūsayamānānām
Locativevrūsayamāne vrūsayamānayoḥ vrūsayamāneṣu

Compound vrūsayamāna -

Adverb -vrūsayamānam -vrūsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria