Declension table of ?vrūsayat

Deva

MasculineSingularDualPlural
Nominativevrūsayan vrūsayantau vrūsayantaḥ
Vocativevrūsayan vrūsayantau vrūsayantaḥ
Accusativevrūsayantam vrūsayantau vrūsayataḥ
Instrumentalvrūsayatā vrūsayadbhyām vrūsayadbhiḥ
Dativevrūsayate vrūsayadbhyām vrūsayadbhyaḥ
Ablativevrūsayataḥ vrūsayadbhyām vrūsayadbhyaḥ
Genitivevrūsayataḥ vrūsayatoḥ vrūsayatām
Locativevrūsayati vrūsayatoḥ vrūsayatsu

Compound vrūsayat -

Adverb -vrūsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria