Declension table of ?vrūsyamāna

Deva

MasculineSingularDualPlural
Nominativevrūsyamānaḥ vrūsyamānau vrūsyamānāḥ
Vocativevrūsyamāna vrūsyamānau vrūsyamānāḥ
Accusativevrūsyamānam vrūsyamānau vrūsyamānān
Instrumentalvrūsyamānena vrūsyamānābhyām vrūsyamānaiḥ vrūsyamānebhiḥ
Dativevrūsyamānāya vrūsyamānābhyām vrūsyamānebhyaḥ
Ablativevrūsyamānāt vrūsyamānābhyām vrūsyamānebhyaḥ
Genitivevrūsyamānasya vrūsyamānayoḥ vrūsyamānānām
Locativevrūsyamāne vrūsyamānayoḥ vrūsyamāneṣu

Compound vrūsyamāna -

Adverb -vrūsyamānam -vrūsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria