Declension table of ?vrūsayiṣyat

Deva

NeuterSingularDualPlural
Nominativevrūsayiṣyat vrūsayiṣyantī vrūsayiṣyatī vrūsayiṣyanti
Vocativevrūsayiṣyat vrūsayiṣyantī vrūsayiṣyatī vrūsayiṣyanti
Accusativevrūsayiṣyat vrūsayiṣyantī vrūsayiṣyatī vrūsayiṣyanti
Instrumentalvrūsayiṣyatā vrūsayiṣyadbhyām vrūsayiṣyadbhiḥ
Dativevrūsayiṣyate vrūsayiṣyadbhyām vrūsayiṣyadbhyaḥ
Ablativevrūsayiṣyataḥ vrūsayiṣyadbhyām vrūsayiṣyadbhyaḥ
Genitivevrūsayiṣyataḥ vrūsayiṣyatoḥ vrūsayiṣyatām
Locativevrūsayiṣyati vrūsayiṣyatoḥ vrūsayiṣyatsu

Adverb -vrūsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria