Declension table of ?vrūsayitavyā

Deva

FeminineSingularDualPlural
Nominativevrūsayitavyā vrūsayitavye vrūsayitavyāḥ
Vocativevrūsayitavye vrūsayitavye vrūsayitavyāḥ
Accusativevrūsayitavyām vrūsayitavye vrūsayitavyāḥ
Instrumentalvrūsayitavyayā vrūsayitavyābhyām vrūsayitavyābhiḥ
Dativevrūsayitavyāyai vrūsayitavyābhyām vrūsayitavyābhyaḥ
Ablativevrūsayitavyāyāḥ vrūsayitavyābhyām vrūsayitavyābhyaḥ
Genitivevrūsayitavyāyāḥ vrūsayitavyayoḥ vrūsayitavyānām
Locativevrūsayitavyāyām vrūsayitavyayoḥ vrūsayitavyāsu

Adverb -vrūsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria