Declension table of ?vrūsitavat

Deva

MasculineSingularDualPlural
Nominativevrūsitavān vrūsitavantau vrūsitavantaḥ
Vocativevrūsitavan vrūsitavantau vrūsitavantaḥ
Accusativevrūsitavantam vrūsitavantau vrūsitavataḥ
Instrumentalvrūsitavatā vrūsitavadbhyām vrūsitavadbhiḥ
Dativevrūsitavate vrūsitavadbhyām vrūsitavadbhyaḥ
Ablativevrūsitavataḥ vrūsitavadbhyām vrūsitavadbhyaḥ
Genitivevrūsitavataḥ vrūsitavatoḥ vrūsitavatām
Locativevrūsitavati vrūsitavatoḥ vrūsitavatsu

Compound vrūsitavat -

Adverb -vrūsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria