Declension table of ?vrūsayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrūsayitavyaḥ | vrūsayitavyau | vrūsayitavyāḥ |
Vocative | vrūsayitavya | vrūsayitavyau | vrūsayitavyāḥ |
Accusative | vrūsayitavyam | vrūsayitavyau | vrūsayitavyān |
Instrumental | vrūsayitavyena | vrūsayitavyābhyām | vrūsayitavyaiḥ |
Dative | vrūsayitavyāya | vrūsayitavyābhyām | vrūsayitavyebhyaḥ |
Ablative | vrūsayitavyāt | vrūsayitavyābhyām | vrūsayitavyebhyaḥ |
Genitive | vrūsayitavyasya | vrūsayitavyayoḥ | vrūsayitavyānām |
Locative | vrūsayitavye | vrūsayitavyayoḥ | vrūsayitavyeṣu |