Declension table of ?vrūsayitavya

Deva

MasculineSingularDualPlural
Nominativevrūsayitavyaḥ vrūsayitavyau vrūsayitavyāḥ
Vocativevrūsayitavya vrūsayitavyau vrūsayitavyāḥ
Accusativevrūsayitavyam vrūsayitavyau vrūsayitavyān
Instrumentalvrūsayitavyena vrūsayitavyābhyām vrūsayitavyaiḥ
Dativevrūsayitavyāya vrūsayitavyābhyām vrūsayitavyebhyaḥ
Ablativevrūsayitavyāt vrūsayitavyābhyām vrūsayitavyebhyaḥ
Genitivevrūsayitavyasya vrūsayitavyayoḥ vrūsayitavyānām
Locativevrūsayitavye vrūsayitavyayoḥ vrūsayitavyeṣu

Compound vrūsayitavya -

Adverb -vrūsayitavyam -vrūsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria