Declension table of ?vrūsayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrūsayiṣyamāṇaḥ | vrūsayiṣyamāṇau | vrūsayiṣyamāṇāḥ |
Vocative | vrūsayiṣyamāṇa | vrūsayiṣyamāṇau | vrūsayiṣyamāṇāḥ |
Accusative | vrūsayiṣyamāṇam | vrūsayiṣyamāṇau | vrūsayiṣyamāṇān |
Instrumental | vrūsayiṣyamāṇena | vrūsayiṣyamāṇābhyām | vrūsayiṣyamāṇaiḥ |
Dative | vrūsayiṣyamāṇāya | vrūsayiṣyamāṇābhyām | vrūsayiṣyamāṇebhyaḥ |
Ablative | vrūsayiṣyamāṇāt | vrūsayiṣyamāṇābhyām | vrūsayiṣyamāṇebhyaḥ |
Genitive | vrūsayiṣyamāṇasya | vrūsayiṣyamāṇayoḥ | vrūsayiṣyamāṇānām |
Locative | vrūsayiṣyamāṇe | vrūsayiṣyamāṇayoḥ | vrūsayiṣyamāṇeṣu |