Declension table of ?vrūsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevrūsayiṣyamāṇaḥ vrūsayiṣyamāṇau vrūsayiṣyamāṇāḥ
Vocativevrūsayiṣyamāṇa vrūsayiṣyamāṇau vrūsayiṣyamāṇāḥ
Accusativevrūsayiṣyamāṇam vrūsayiṣyamāṇau vrūsayiṣyamāṇān
Instrumentalvrūsayiṣyamāṇena vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇaiḥ
Dativevrūsayiṣyamāṇāya vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇebhyaḥ
Ablativevrūsayiṣyamāṇāt vrūsayiṣyamāṇābhyām vrūsayiṣyamāṇebhyaḥ
Genitivevrūsayiṣyamāṇasya vrūsayiṣyamāṇayoḥ vrūsayiṣyamāṇānām
Locativevrūsayiṣyamāṇe vrūsayiṣyamāṇayoḥ vrūsayiṣyamāṇeṣu

Compound vrūsayiṣyamāṇa -

Adverb -vrūsayiṣyamāṇam -vrūsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria