Declension table of ?vrūsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevrūsayiṣyantī vrūsayiṣyantyau vrūsayiṣyantyaḥ
Vocativevrūsayiṣyanti vrūsayiṣyantyau vrūsayiṣyantyaḥ
Accusativevrūsayiṣyantīm vrūsayiṣyantyau vrūsayiṣyantīḥ
Instrumentalvrūsayiṣyantyā vrūsayiṣyantībhyām vrūsayiṣyantībhiḥ
Dativevrūsayiṣyantyai vrūsayiṣyantībhyām vrūsayiṣyantībhyaḥ
Ablativevrūsayiṣyantyāḥ vrūsayiṣyantībhyām vrūsayiṣyantībhyaḥ
Genitivevrūsayiṣyantyāḥ vrūsayiṣyantyoḥ vrūsayiṣyantīnām
Locativevrūsayiṣyantyām vrūsayiṣyantyoḥ vrūsayiṣyantīṣu

Compound vrūsayiṣyanti - vrūsayiṣyantī -

Adverb -vrūsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria