Declension table of ?vrūsitavatī

Deva

FeminineSingularDualPlural
Nominativevrūsitavatī vrūsitavatyau vrūsitavatyaḥ
Vocativevrūsitavati vrūsitavatyau vrūsitavatyaḥ
Accusativevrūsitavatīm vrūsitavatyau vrūsitavatīḥ
Instrumentalvrūsitavatyā vrūsitavatībhyām vrūsitavatībhiḥ
Dativevrūsitavatyai vrūsitavatībhyām vrūsitavatībhyaḥ
Ablativevrūsitavatyāḥ vrūsitavatībhyām vrūsitavatībhyaḥ
Genitivevrūsitavatyāḥ vrūsitavatyoḥ vrūsitavatīnām
Locativevrūsitavatyām vrūsitavatyoḥ vrūsitavatīṣu

Compound vrūsitavati - vrūsitavatī -

Adverb -vrūsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria