Declension table of ?vrūsayantī

Deva

FeminineSingularDualPlural
Nominativevrūsayantī vrūsayantyau vrūsayantyaḥ
Vocativevrūsayanti vrūsayantyau vrūsayantyaḥ
Accusativevrūsayantīm vrūsayantyau vrūsayantīḥ
Instrumentalvrūsayantyā vrūsayantībhyām vrūsayantībhiḥ
Dativevrūsayantyai vrūsayantībhyām vrūsayantībhyaḥ
Ablativevrūsayantyāḥ vrūsayantībhyām vrūsayantībhyaḥ
Genitivevrūsayantyāḥ vrūsayantyoḥ vrūsayantīnām
Locativevrūsayantyām vrūsayantyoḥ vrūsayantīṣu

Compound vrūsayanti - vrūsayantī -

Adverb -vrūsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria