Declension table of ?vrūsanīya

Deva

MasculineSingularDualPlural
Nominativevrūsanīyaḥ vrūsanīyau vrūsanīyāḥ
Vocativevrūsanīya vrūsanīyau vrūsanīyāḥ
Accusativevrūsanīyam vrūsanīyau vrūsanīyān
Instrumentalvrūsanīyena vrūsanīyābhyām vrūsanīyaiḥ vrūsanīyebhiḥ
Dativevrūsanīyāya vrūsanīyābhyām vrūsanīyebhyaḥ
Ablativevrūsanīyāt vrūsanīyābhyām vrūsanīyebhyaḥ
Genitivevrūsanīyasya vrūsanīyayoḥ vrūsanīyānām
Locativevrūsanīye vrūsanīyayoḥ vrūsanīyeṣu

Compound vrūsanīya -

Adverb -vrūsanīyam -vrūsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria