Conjugation tables of vīḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvīḍayāmi vīḍayāvaḥ vīḍayāmaḥ
Secondvīḍayasi vīḍayathaḥ vīḍayatha
Thirdvīḍayati vīḍayataḥ vīḍayanti


MiddleSingularDualPlural
Firstvīḍaye vīḍayāvahe vīḍayāmahe
Secondvīḍayase vīḍayethe vīḍayadhve
Thirdvīḍayate vīḍayete vīḍayante


PassiveSingularDualPlural
Firstvīḍye vīḍyāvahe vīḍyāmahe
Secondvīḍyase vīḍyethe vīḍyadhve
Thirdvīḍyate vīḍyete vīḍyante


Imperfect

ActiveSingularDualPlural
Firstavīḍayam avīḍayāva avīḍayāma
Secondavīḍayaḥ avīḍayatam avīḍayata
Thirdavīḍayat avīḍayatām avīḍayan


MiddleSingularDualPlural
Firstavīḍaye avīḍayāvahi avīḍayāmahi
Secondavīḍayathāḥ avīḍayethām avīḍayadhvam
Thirdavīḍayata avīḍayetām avīḍayanta


PassiveSingularDualPlural
Firstavīḍye avīḍyāvahi avīḍyāmahi
Secondavīḍyathāḥ avīḍyethām avīḍyadhvam
Thirdavīḍyata avīḍyetām avīḍyanta


Optative

ActiveSingularDualPlural
Firstvīḍayeyam vīḍayeva vīḍayema
Secondvīḍayeḥ vīḍayetam vīḍayeta
Thirdvīḍayet vīḍayetām vīḍayeyuḥ


MiddleSingularDualPlural
Firstvīḍayeya vīḍayevahi vīḍayemahi
Secondvīḍayethāḥ vīḍayeyāthām vīḍayedhvam
Thirdvīḍayeta vīḍayeyātām vīḍayeran


PassiveSingularDualPlural
Firstvīḍyeya vīḍyevahi vīḍyemahi
Secondvīḍyethāḥ vīḍyeyāthām vīḍyedhvam
Thirdvīḍyeta vīḍyeyātām vīḍyeran


Imperative

ActiveSingularDualPlural
Firstvīḍayāni vīḍayāva vīḍayāma
Secondvīḍaya vīḍayatam vīḍayata
Thirdvīḍayatu vīḍayatām vīḍayantu


MiddleSingularDualPlural
Firstvīḍayai vīḍayāvahai vīḍayāmahai
Secondvīḍayasva vīḍayethām vīḍayadhvam
Thirdvīḍayatām vīḍayetām vīḍayantām


PassiveSingularDualPlural
Firstvīḍyai vīḍyāvahai vīḍyāmahai
Secondvīḍyasva vīḍyethām vīḍyadhvam
Thirdvīḍyatām vīḍyetām vīḍyantām


Future

ActiveSingularDualPlural
Firstvīḍayiṣyāmi vīḍayiṣyāvaḥ vīḍayiṣyāmaḥ
Secondvīḍayiṣyasi vīḍayiṣyathaḥ vīḍayiṣyatha
Thirdvīḍayiṣyati vīḍayiṣyataḥ vīḍayiṣyanti


MiddleSingularDualPlural
Firstvīḍayiṣye vīḍayiṣyāvahe vīḍayiṣyāmahe
Secondvīḍayiṣyase vīḍayiṣyethe vīḍayiṣyadhve
Thirdvīḍayiṣyate vīḍayiṣyete vīḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvīḍayitāsmi vīḍayitāsvaḥ vīḍayitāsmaḥ
Secondvīḍayitāsi vīḍayitāsthaḥ vīḍayitāstha
Thirdvīḍayitā vīḍayitārau vīḍayitāraḥ

Participles

Past Passive Participle
vīḍita m. n. vīḍitā f.

Past Active Participle
vīḍitavat m. n. vīḍitavatī f.

Present Active Participle
vīḍayat m. n. vīḍayantī f.

Present Middle Participle
vīḍayamāna m. n. vīḍayamānā f.

Present Passive Participle
vīḍyamāna m. n. vīḍyamānā f.

Future Active Participle
vīḍayiṣyat m. n. vīḍayiṣyantī f.

Future Middle Participle
vīḍayiṣyamāṇa m. n. vīḍayiṣyamāṇā f.

Future Passive Participle
vīḍayitavya m. n. vīḍayitavyā f.

Future Passive Participle
vīḍya m. n. vīḍyā f.

Future Passive Participle
vīḍanīya m. n. vīḍanīyā f.

Indeclinable forms

Infinitive
vīḍayitum

Absolutive
vīḍayitvā

Absolutive
-vīḍya

Periphrastic Perfect
vīḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria