Declension table of ?vīḍitavat

Deva

MasculineSingularDualPlural
Nominativevīḍitavān vīḍitavantau vīḍitavantaḥ
Vocativevīḍitavan vīḍitavantau vīḍitavantaḥ
Accusativevīḍitavantam vīḍitavantau vīḍitavataḥ
Instrumentalvīḍitavatā vīḍitavadbhyām vīḍitavadbhiḥ
Dativevīḍitavate vīḍitavadbhyām vīḍitavadbhyaḥ
Ablativevīḍitavataḥ vīḍitavadbhyām vīḍitavadbhyaḥ
Genitivevīḍitavataḥ vīḍitavatoḥ vīḍitavatām
Locativevīḍitavati vīḍitavatoḥ vīḍitavatsu

Compound vīḍitavat -

Adverb -vīḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria