Declension table of ?vīḍayitavya

Deva

NeuterSingularDualPlural
Nominativevīḍayitavyam vīḍayitavye vīḍayitavyāni
Vocativevīḍayitavya vīḍayitavye vīḍayitavyāni
Accusativevīḍayitavyam vīḍayitavye vīḍayitavyāni
Instrumentalvīḍayitavyena vīḍayitavyābhyām vīḍayitavyaiḥ
Dativevīḍayitavyāya vīḍayitavyābhyām vīḍayitavyebhyaḥ
Ablativevīḍayitavyāt vīḍayitavyābhyām vīḍayitavyebhyaḥ
Genitivevīḍayitavyasya vīḍayitavyayoḥ vīḍayitavyānām
Locativevīḍayitavye vīḍayitavyayoḥ vīḍayitavyeṣu

Compound vīḍayitavya -

Adverb -vīḍayitavyam -vīḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria