Declension table of ?vīḍya

Deva

MasculineSingularDualPlural
Nominativevīḍyaḥ vīḍyau vīḍyāḥ
Vocativevīḍya vīḍyau vīḍyāḥ
Accusativevīḍyam vīḍyau vīḍyān
Instrumentalvīḍyena vīḍyābhyām vīḍyaiḥ vīḍyebhiḥ
Dativevīḍyāya vīḍyābhyām vīḍyebhyaḥ
Ablativevīḍyāt vīḍyābhyām vīḍyebhyaḥ
Genitivevīḍyasya vīḍyayoḥ vīḍyānām
Locativevīḍye vīḍyayoḥ vīḍyeṣu

Compound vīḍya -

Adverb -vīḍyam -vīḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria