Declension table of ?vīḍayat

Deva

MasculineSingularDualPlural
Nominativevīḍayan vīḍayantau vīḍayantaḥ
Vocativevīḍayan vīḍayantau vīḍayantaḥ
Accusativevīḍayantam vīḍayantau vīḍayataḥ
Instrumentalvīḍayatā vīḍayadbhyām vīḍayadbhiḥ
Dativevīḍayate vīḍayadbhyām vīḍayadbhyaḥ
Ablativevīḍayataḥ vīḍayadbhyām vīḍayadbhyaḥ
Genitivevīḍayataḥ vīḍayatoḥ vīḍayatām
Locativevīḍayati vīḍayatoḥ vīḍayatsu

Compound vīḍayat -

Adverb -vīḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria