Declension table of ?vīḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevīḍayiṣyamāṇā vīḍayiṣyamāṇe vīḍayiṣyamāṇāḥ
Vocativevīḍayiṣyamāṇe vīḍayiṣyamāṇe vīḍayiṣyamāṇāḥ
Accusativevīḍayiṣyamāṇām vīḍayiṣyamāṇe vīḍayiṣyamāṇāḥ
Instrumentalvīḍayiṣyamāṇayā vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇābhiḥ
Dativevīḍayiṣyamāṇāyai vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇābhyaḥ
Ablativevīḍayiṣyamāṇāyāḥ vīḍayiṣyamāṇābhyām vīḍayiṣyamāṇābhyaḥ
Genitivevīḍayiṣyamāṇāyāḥ vīḍayiṣyamāṇayoḥ vīḍayiṣyamāṇānām
Locativevīḍayiṣyamāṇāyām vīḍayiṣyamāṇayoḥ vīḍayiṣyamāṇāsu

Adverb -vīḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria