Declension table of ?vīḍayamāna

Deva

NeuterSingularDualPlural
Nominativevīḍayamānam vīḍayamāne vīḍayamānāni
Vocativevīḍayamāna vīḍayamāne vīḍayamānāni
Accusativevīḍayamānam vīḍayamāne vīḍayamānāni
Instrumentalvīḍayamānena vīḍayamānābhyām vīḍayamānaiḥ
Dativevīḍayamānāya vīḍayamānābhyām vīḍayamānebhyaḥ
Ablativevīḍayamānāt vīḍayamānābhyām vīḍayamānebhyaḥ
Genitivevīḍayamānasya vīḍayamānayoḥ vīḍayamānānām
Locativevīḍayamāne vīḍayamānayoḥ vīḍayamāneṣu

Compound vīḍayamāna -

Adverb -vīḍayamānam -vīḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria