Declension table of ?vīḍayamānā

Deva

FeminineSingularDualPlural
Nominativevīḍayamānā vīḍayamāne vīḍayamānāḥ
Vocativevīḍayamāne vīḍayamāne vīḍayamānāḥ
Accusativevīḍayamānām vīḍayamāne vīḍayamānāḥ
Instrumentalvīḍayamānayā vīḍayamānābhyām vīḍayamānābhiḥ
Dativevīḍayamānāyai vīḍayamānābhyām vīḍayamānābhyaḥ
Ablativevīḍayamānāyāḥ vīḍayamānābhyām vīḍayamānābhyaḥ
Genitivevīḍayamānāyāḥ vīḍayamānayoḥ vīḍayamānānām
Locativevīḍayamānāyām vīḍayamānayoḥ vīḍayamānāsu

Adverb -vīḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria