Declension table of ?vīḍayantī

Deva

FeminineSingularDualPlural
Nominativevīḍayantī vīḍayantyau vīḍayantyaḥ
Vocativevīḍayanti vīḍayantyau vīḍayantyaḥ
Accusativevīḍayantīm vīḍayantyau vīḍayantīḥ
Instrumentalvīḍayantyā vīḍayantībhyām vīḍayantībhiḥ
Dativevīḍayantyai vīḍayantībhyām vīḍayantībhyaḥ
Ablativevīḍayantyāḥ vīḍayantībhyām vīḍayantībhyaḥ
Genitivevīḍayantyāḥ vīḍayantyoḥ vīḍayantīnām
Locativevīḍayantyām vīḍayantyoḥ vīḍayantīṣu

Compound vīḍayanti - vīḍayantī -

Adverb -vīḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria